वांछित मन्त्र चुनें
आर्चिक को चुनें

यो꣢ र꣣यिं꣡ वो꣢ र꣣यि꣡न्त꣢मो꣣ यो꣢ द्यु꣣म्नै꣢र्द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢ सु꣣तः꣡ स इ꣢꣯न्द्र꣣ ते꣡ऽस्ति꣢ स्वधापते꣣ म꣡दः꣢ ॥३५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥३५१॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । र꣣यि꣢म् । वः꣣ । रयि꣡न्त꣢मः । यः । द्यु꣣म्नैः꣢ । द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢꣯ । सु꣣तः꣢ । सः । इ꣣न्द्र । ते । अ꣡स्ति꣢꣯ । स्व꣣धापते । स्वधा । पते । म꣡दः꣢꣯ ॥३५१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 351 | (कौथोम) 4 » 2 » 1 » 10 | (रानायाणीय) 3 » 12 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर की आनन्ददायकता का वर्णन है।

पदार्थान्वयभाषाः -

(रयिन्तमः) अतिशय ऐश्वर्ययुक्त (यः) जो (वः) तुम्हारे लिए (रयिम्) ऐश्वर्य को देता है, और (द्युम्नवत्तमः) अतिशय तेजस्वी (यः) जो (द्युम्नैः) तेजों से, तुम्हें अलङ्कृत करता है, (सः) वह (सुतः) हृदय में प्रकट हुआ (सोमः) चन्द्रमा के समान आह्लादक और सोम ओषधि के समान रसागार परमेश्वर, हे (स्वधापते) अन्नों के स्वामी अर्थात् अन्नादि सांसारिक पदार्थों के भोक्ता (इन्द्र) विद्वन् ! (ते) तुम्हारे लिए (मदः) आनन्ददायक (अस्ति) है ॥१०॥ इस मन्त्र में ‘रयिं, रयिं’ में लाटानुप्रास अलङ्कार है। ‘तमो, तमः’ ‘द्युम्नै, द्युम्न’ में छेकानुप्रास है। य्, स्, त् और म् की पृथक्-पृथक् अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥१०॥

भावार्थभाषाः -

हृदय में प्रत्यक्ष किया गया परमेश्वर योगी को समस्त आध्यात्मिक ऐश्वर्य, ब्रह्मवर्चस और आनन्द प्रदान करता है, अतः सबको यत्नपूर्वक उसका साक्षात्कार करना चाहिए ॥१०॥ इस दशति में इन्द्र के महिमागान का वर्णन होने, उसके प्रति श्रद्धारस आदि का अर्पण करने, उससे ऐश्वर्य माँगने, उसका आह्वान होने तथा उसकी स्तुति के लिए प्रेरणा होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में द्वितीय अर्ध की प्रथम दशति समाप्त ॥ तृतीय अध्याय में बारहवाँ खण्ड समाप्त ॥ यह तृतीय अध्याय समाप्त हुआ ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्यानन्दकरत्वं वर्णयति।

पदार्थान्वयभाषाः -

(रयिन्तमः२) रयिवत्तमः, अतिशयेन ऐश्वर्ययुक्तः (यः वः) तुभ्यम्। वस् इति बहुवचनस्य विहितो युष्मदादेशश्छन्दस्येकवचनेऽपि बहुशो दृश्यते। (रयिम्) ऐश्वर्यम्, ददातीति शेषः, (द्युम्नवत्तमः) अतिशयेन तेजोयुक्तश्च (यः द्युम्नैः) तेजोभिः, त्वामलङ्करोतीति शेषः, (सः) असौ (सुतः) हृदये प्रकटितः (सोमः) चन्द्रवदाह्लादकः सोमौषधिवद् रसागारश्च परमेश्वरः, हे (स्वधापते) अन्नपते, सांसारिकपदार्थानाम् उपभोक्तः इत्यर्थः, स्वधा इत्यन्ननाम, निघं० २।७। (इन्द्र) विद्वन् ! (ते) तुभ्यम् (मदः) आनन्दकरः (अस्ति) भवति ॥१०॥३ अत्र ‘रयिं-रयिं’ इति लाटानुप्रासः, ‘तमो-तमः’ ‘द्युम्नै-द्युम्न’ इति छेकानुप्रासः। यकार-सकार-तकार-मकाराणां पृथक्-पृथग् असकृदावृत्तौ वृत्त्यनुप्रासश्च ॥१०॥

भावार्थभाषाः -

हृदि प्रत्यक्षीकृतः परमेश्वरो योगिने सकलमाध्यात्मिकमैश्वर्यं ब्रह्मवर्चसमानन्दं च प्रयच्छतीत्यसौ सर्वैर्यत्नेन साक्षात्करणीयः ॥१०॥ अत्रेन्द्रस्य महिमगानवर्णनात्, तं प्रति श्रद्धारसादीनामर्पणात्, तत ऐश्वर्ययाचनात्, तदाह्वानात्, तत्स्तुत्यर्थ प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति विदाङ्कुर्वन्तु। इति चतुर्थे प्रपाठके द्वितीयार्धे प्रथमा दशतिः ॥ इति तृतीयेऽध्याये द्वादशः खण्डः ॥ समाप्तश्चायं तृतीयोऽध्यायः ॥

टिप्पणी: १. ऋ० ६।४४।१। तत्र ‘रयिं वो’ इत्यत्र ‘रयिवो’ इति निरनुस्वारः समस्तः पाठः। २. रयिशब्दात् व्रीह्यादित्वादिनिः—इति म०। तत्र ‘व्रीह्यादिभ्यश्च। अ० ५।२।११६’ इति पाणिनिसूत्रम्, व्रीह्यादिषु पाठश्चोन्नेयः। नलोपे ‘नाद् घस्य। अ० ८।२।१७’ इति नुडागमः। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘राजादिभिः किं कर्तव्य’मिति विषये व्याख्यातवान्।